Declension table of ?nitambavat

Deva

MasculineSingularDualPlural
Nominativenitambavān nitambavantau nitambavantaḥ
Vocativenitambavan nitambavantau nitambavantaḥ
Accusativenitambavantam nitambavantau nitambavataḥ
Instrumentalnitambavatā nitambavadbhyām nitambavadbhiḥ
Dativenitambavate nitambavadbhyām nitambavadbhyaḥ
Ablativenitambavataḥ nitambavadbhyām nitambavadbhyaḥ
Genitivenitambavataḥ nitambavatoḥ nitambavatām
Locativenitambavati nitambavatoḥ nitambavatsu

Compound nitambavat -

Adverb -nitambavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria