Declension table of ?nitambatā

Deva

FeminineSingularDualPlural
Nominativenitambatā nitambate nitambatāḥ
Vocativenitambate nitambate nitambatāḥ
Accusativenitambatām nitambate nitambatāḥ
Instrumentalnitambatayā nitambatābhyām nitambatābhiḥ
Dativenitambatāyai nitambatābhyām nitambatābhyaḥ
Ablativenitambatāyāḥ nitambatābhyām nitambatābhyaḥ
Genitivenitambatāyāḥ nitambatayoḥ nitambatānām
Locativenitambatāyām nitambatayoḥ nitambatāsu

Adverb -nitambatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria