Declension table of ?nitambasthalī

Deva

FeminineSingularDualPlural
Nominativenitambasthalī nitambasthalyau nitambasthalyaḥ
Vocativenitambasthali nitambasthalyau nitambasthalyaḥ
Accusativenitambasthalīm nitambasthalyau nitambasthalīḥ
Instrumentalnitambasthalyā nitambasthalībhyām nitambasthalībhiḥ
Dativenitambasthalyai nitambasthalībhyām nitambasthalībhyaḥ
Ablativenitambasthalyāḥ nitambasthalībhyām nitambasthalībhyaḥ
Genitivenitambasthalyāḥ nitambasthalyoḥ nitambasthalīnām
Locativenitambasthalyām nitambasthalyoḥ nitambasthalīṣu

Compound nitambasthali - nitambasthalī -

Adverb -nitambasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria