Declension table of ?nitambasthala

Deva

NeuterSingularDualPlural
Nominativenitambasthalam nitambasthale nitambasthalāni
Vocativenitambasthala nitambasthale nitambasthalāni
Accusativenitambasthalam nitambasthale nitambasthalāni
Instrumentalnitambasthalena nitambasthalābhyām nitambasthalaiḥ
Dativenitambasthalāya nitambasthalābhyām nitambasthalebhyaḥ
Ablativenitambasthalāt nitambasthalābhyām nitambasthalebhyaḥ
Genitivenitambasthalasya nitambasthalayoḥ nitambasthalānām
Locativenitambasthale nitambasthalayoḥ nitambasthaleṣu

Compound nitambasthala -

Adverb -nitambasthalam -nitambasthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria