Declension table of ?nitāntavṛkṣīya

Deva

NeuterSingularDualPlural
Nominativenitāntavṛkṣīyam nitāntavṛkṣīye nitāntavṛkṣīyāṇi
Vocativenitāntavṛkṣīya nitāntavṛkṣīye nitāntavṛkṣīyāṇi
Accusativenitāntavṛkṣīyam nitāntavṛkṣīye nitāntavṛkṣīyāṇi
Instrumentalnitāntavṛkṣīyeṇa nitāntavṛkṣīyābhyām nitāntavṛkṣīyaiḥ
Dativenitāntavṛkṣīyāya nitāntavṛkṣīyābhyām nitāntavṛkṣīyebhyaḥ
Ablativenitāntavṛkṣīyāt nitāntavṛkṣīyābhyām nitāntavṛkṣīyebhyaḥ
Genitivenitāntavṛkṣīyasya nitāntavṛkṣīyayoḥ nitāntavṛkṣīyāṇām
Locativenitāntavṛkṣīye nitāntavṛkṣīyayoḥ nitāntavṛkṣīyeṣu

Compound nitāntavṛkṣīya -

Adverb -nitāntavṛkṣīyam -nitāntavṛkṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria