Declension table of ?nitāntaraktā

Deva

FeminineSingularDualPlural
Nominativenitāntaraktā nitāntarakte nitāntaraktāḥ
Vocativenitāntarakte nitāntarakte nitāntaraktāḥ
Accusativenitāntaraktām nitāntarakte nitāntaraktāḥ
Instrumentalnitāntaraktayā nitāntaraktābhyām nitāntaraktābhiḥ
Dativenitāntaraktāyai nitāntaraktābhyām nitāntaraktābhyaḥ
Ablativenitāntaraktāyāḥ nitāntaraktābhyām nitāntaraktābhyaḥ
Genitivenitāntaraktāyāḥ nitāntaraktayoḥ nitāntaraktānām
Locativenitāntaraktāyām nitāntaraktayoḥ nitāntaraktāsu

Adverb -nitāntaraktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria