Declension table of ?nitāntarakta

Deva

NeuterSingularDualPlural
Nominativenitāntaraktam nitāntarakte nitāntaraktāni
Vocativenitāntarakta nitāntarakte nitāntaraktāni
Accusativenitāntaraktam nitāntarakte nitāntaraktāni
Instrumentalnitāntaraktena nitāntaraktābhyām nitāntaraktaiḥ
Dativenitāntaraktāya nitāntaraktābhyām nitāntaraktebhyaḥ
Ablativenitāntaraktāt nitāntaraktābhyām nitāntaraktebhyaḥ
Genitivenitāntaraktasya nitāntaraktayoḥ nitāntaraktānām
Locativenitāntarakte nitāntaraktayoḥ nitāntarakteṣu

Compound nitāntarakta -

Adverb -nitāntaraktam -nitāntaraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria