Declension table of ?nitāntakathiṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nitāntakathiṇā | nitāntakathiṇe | nitāntakathiṇāḥ |
Vocative | nitāntakathiṇe | nitāntakathiṇe | nitāntakathiṇāḥ |
Accusative | nitāntakathiṇām | nitāntakathiṇe | nitāntakathiṇāḥ |
Instrumental | nitāntakathiṇayā | nitāntakathiṇābhyām | nitāntakathiṇābhiḥ |
Dative | nitāntakathiṇāyai | nitāntakathiṇābhyām | nitāntakathiṇābhyaḥ |
Ablative | nitāntakathiṇāyāḥ | nitāntakathiṇābhyām | nitāntakathiṇābhyaḥ |
Genitive | nitāntakathiṇāyāḥ | nitāntakathiṇayoḥ | nitāntakathiṇānām |
Locative | nitāntakathiṇāyām | nitāntakathiṇayoḥ | nitāntakathiṇāsu |