Declension table of ?nitāntā

Deva

FeminineSingularDualPlural
Nominativenitāntā nitānte nitāntāḥ
Vocativenitānte nitānte nitāntāḥ
Accusativenitāntām nitānte nitāntāḥ
Instrumentalnitāntayā nitāntābhyām nitāntābhiḥ
Dativenitāntāyai nitāntābhyām nitāntābhyaḥ
Ablativenitāntāyāḥ nitāntābhyām nitāntābhyaḥ
Genitivenitāntāyāḥ nitāntayoḥ nitāntānām
Locativenitāntāyām nitāntayoḥ nitāntāsu

Adverb -nitāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria