Declension table of ?nitānta

Deva

NeuterSingularDualPlural
Nominativenitāntam nitānte nitāntāni
Vocativenitānta nitānte nitāntāni
Accusativenitāntam nitānte nitāntāni
Instrumentalnitāntena nitāntābhyām nitāntaiḥ
Dativenitāntāya nitāntābhyām nitāntebhyaḥ
Ablativenitāntāt nitāntābhyām nitāntebhyaḥ
Genitivenitāntasya nitāntayoḥ nitāntānām
Locativenitānte nitāntayoḥ nitānteṣu

Compound nitānta -

Adverb -nitāntam -nitāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria