Declension table of ?nitānta

Deva

MasculineSingularDualPlural
Nominativenitāntaḥ nitāntau nitāntāḥ
Vocativenitānta nitāntau nitāntāḥ
Accusativenitāntam nitāntau nitāntān
Instrumentalnitāntena nitāntābhyām nitāntaiḥ nitāntebhiḥ
Dativenitāntāya nitāntābhyām nitāntebhyaḥ
Ablativenitāntāt nitāntābhyām nitāntebhyaḥ
Genitivenitāntasya nitāntayoḥ nitāntānām
Locativenitānte nitāntayoḥ nitānteṣu

Compound nitānta -

Adverb -nitāntam -nitāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria