Declension table of ?nitāna

Deva

MasculineSingularDualPlural
Nominativenitānaḥ nitānau nitānāḥ
Vocativenitāna nitānau nitānāḥ
Accusativenitānam nitānau nitānān
Instrumentalnitānena nitānābhyām nitānaiḥ nitānebhiḥ
Dativenitānāya nitānābhyām nitānebhyaḥ
Ablativenitānāt nitānābhyām nitānebhyaḥ
Genitivenitānasya nitānayoḥ nitānānām
Locativenitāne nitānayoḥ nitāneṣu

Compound nitāna -

Adverb -nitānam -nitānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria