Declension table of ?nisvāna

Deva

MasculineSingularDualPlural
Nominativenisvānaḥ nisvānau nisvānāḥ
Vocativenisvāna nisvānau nisvānāḥ
Accusativenisvānam nisvānau nisvānān
Instrumentalnisvānena nisvānābhyām nisvānaiḥ nisvānebhiḥ
Dativenisvānāya nisvānābhyām nisvānebhyaḥ
Ablativenisvānāt nisvānābhyām nisvānebhyaḥ
Genitivenisvānasya nisvānayoḥ nisvānānām
Locativenisvāne nisvānayoḥ nisvāneṣu

Compound nisvāna -

Adverb -nisvānam -nisvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria