Declension table of ?nisusūṣ

Deva

MasculineSingularDualPlural
Nominativenisusūṭ nisusūṣau nisusūṣaḥ
Vocativenisusūṭ nisusūṣau nisusūṣaḥ
Accusativenisusūṣam nisusūṣau nisusūṣaḥ
Instrumentalnisusūṣā nisusūḍbhyām nisusūḍbhiḥ
Dativenisusūṣe nisusūḍbhyām nisusūḍbhyaḥ
Ablativenisusūṣaḥ nisusūḍbhyām nisusūḍbhyaḥ
Genitivenisusūṣaḥ nisusūṣoḥ nisusūṣām
Locativenisusūṣi nisusūṣoḥ nisusūṭsu

Compound nisusūṭ -

Adverb -nisusūṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria