Declension table of ?nisunda

Deva

MasculineSingularDualPlural
Nominativenisundaḥ nisundau nisundāḥ
Vocativenisunda nisundau nisundāḥ
Accusativenisundam nisundau nisundān
Instrumentalnisundena nisundābhyām nisundaiḥ nisundebhiḥ
Dativenisundāya nisundābhyām nisundebhyaḥ
Ablativenisundāt nisundābhyām nisundebhyaḥ
Genitivenisundasya nisundayoḥ nisundānām
Locativenisunde nisundayoḥ nisundeṣu

Compound nisunda -

Adverb -nisundam -nisundāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria