Declension table of ?nistvakpakṣā

Deva

FeminineSingularDualPlural
Nominativenistvakpakṣā nistvakpakṣe nistvakpakṣāḥ
Vocativenistvakpakṣe nistvakpakṣe nistvakpakṣāḥ
Accusativenistvakpakṣām nistvakpakṣe nistvakpakṣāḥ
Instrumentalnistvakpakṣayā nistvakpakṣābhyām nistvakpakṣābhiḥ
Dativenistvakpakṣāyai nistvakpakṣābhyām nistvakpakṣābhyaḥ
Ablativenistvakpakṣāyāḥ nistvakpakṣābhyām nistvakpakṣābhyaḥ
Genitivenistvakpakṣāyāḥ nistvakpakṣayoḥ nistvakpakṣāṇām
Locativenistvakpakṣāyām nistvakpakṣayoḥ nistvakpakṣāsu

Adverb -nistvakpakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria