Declension table of ?nistvakpakṣa

Deva

NeuterSingularDualPlural
Nominativenistvakpakṣam nistvakpakṣe nistvakpakṣāṇi
Vocativenistvakpakṣa nistvakpakṣe nistvakpakṣāṇi
Accusativenistvakpakṣam nistvakpakṣe nistvakpakṣāṇi
Instrumentalnistvakpakṣeṇa nistvakpakṣābhyām nistvakpakṣaiḥ
Dativenistvakpakṣāya nistvakpakṣābhyām nistvakpakṣebhyaḥ
Ablativenistvakpakṣāt nistvakpakṣābhyām nistvakpakṣebhyaḥ
Genitivenistvakpakṣasya nistvakpakṣayoḥ nistvakpakṣāṇām
Locativenistvakpakṣe nistvakpakṣayoḥ nistvakpakṣeṣu

Compound nistvakpakṣa -

Adverb -nistvakpakṣam -nistvakpakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria