Declension table of ?nistulā

Deva

FeminineSingularDualPlural
Nominativenistulā nistule nistulāḥ
Vocativenistule nistule nistulāḥ
Accusativenistulām nistule nistulāḥ
Instrumentalnistulayā nistulābhyām nistulābhiḥ
Dativenistulāyai nistulābhyām nistulābhyaḥ
Ablativenistulāyāḥ nistulābhyām nistulābhyaḥ
Genitivenistulāyāḥ nistulayoḥ nistulānām
Locativenistulāyām nistulayoḥ nistulāsu

Adverb -nistulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria