Declension table of ?nistuṣitā

Deva

FeminineSingularDualPlural
Nominativenistuṣitā nistuṣite nistuṣitāḥ
Vocativenistuṣite nistuṣite nistuṣitāḥ
Accusativenistuṣitām nistuṣite nistuṣitāḥ
Instrumentalnistuṣitayā nistuṣitābhyām nistuṣitābhiḥ
Dativenistuṣitāyai nistuṣitābhyām nistuṣitābhyaḥ
Ablativenistuṣitāyāḥ nistuṣitābhyām nistuṣitābhyaḥ
Genitivenistuṣitāyāḥ nistuṣitayoḥ nistuṣitānām
Locativenistuṣitāyām nistuṣitayoḥ nistuṣitāsu

Adverb -nistuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria