Declension table of ?nistuṣita

Deva

MasculineSingularDualPlural
Nominativenistuṣitaḥ nistuṣitau nistuṣitāḥ
Vocativenistuṣita nistuṣitau nistuṣitāḥ
Accusativenistuṣitam nistuṣitau nistuṣitān
Instrumentalnistuṣitena nistuṣitābhyām nistuṣitaiḥ nistuṣitebhiḥ
Dativenistuṣitāya nistuṣitābhyām nistuṣitebhyaḥ
Ablativenistuṣitāt nistuṣitābhyām nistuṣitebhyaḥ
Genitivenistuṣitasya nistuṣitayoḥ nistuṣitānām
Locativenistuṣite nistuṣitayoḥ nistuṣiteṣu

Compound nistuṣita -

Adverb -nistuṣitam -nistuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria