Declension table of ?nistuṣatva

Deva

NeuterSingularDualPlural
Nominativenistuṣatvam nistuṣatve nistuṣatvāni
Vocativenistuṣatva nistuṣatve nistuṣatvāni
Accusativenistuṣatvam nistuṣatve nistuṣatvāni
Instrumentalnistuṣatvena nistuṣatvābhyām nistuṣatvaiḥ
Dativenistuṣatvāya nistuṣatvābhyām nistuṣatvebhyaḥ
Ablativenistuṣatvāt nistuṣatvābhyām nistuṣatvebhyaḥ
Genitivenistuṣatvasya nistuṣatvayoḥ nistuṣatvānām
Locativenistuṣatve nistuṣatvayoḥ nistuṣatveṣu

Compound nistuṣatva -

Adverb -nistuṣatvam -nistuṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria