Declension table of ?nistuṣaratna

Deva

NeuterSingularDualPlural
Nominativenistuṣaratnam nistuṣaratne nistuṣaratnāni
Vocativenistuṣaratna nistuṣaratne nistuṣaratnāni
Accusativenistuṣaratnam nistuṣaratne nistuṣaratnāni
Instrumentalnistuṣaratnena nistuṣaratnābhyām nistuṣaratnaiḥ
Dativenistuṣaratnāya nistuṣaratnābhyām nistuṣaratnebhyaḥ
Ablativenistuṣaratnāt nistuṣaratnābhyām nistuṣaratnebhyaḥ
Genitivenistuṣaratnasya nistuṣaratnayoḥ nistuṣaratnānām
Locativenistuṣaratne nistuṣaratnayoḥ nistuṣaratneṣu

Compound nistuṣaratna -

Adverb -nistuṣaratnam -nistuṣaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria