Declension table of ?nistuṣakṣīra

Deva

MasculineSingularDualPlural
Nominativenistuṣakṣīraḥ nistuṣakṣīrau nistuṣakṣīrāḥ
Vocativenistuṣakṣīra nistuṣakṣīrau nistuṣakṣīrāḥ
Accusativenistuṣakṣīram nistuṣakṣīrau nistuṣakṣīrān
Instrumentalnistuṣakṣīreṇa nistuṣakṣīrābhyām nistuṣakṣīraiḥ nistuṣakṣīrebhiḥ
Dativenistuṣakṣīrāya nistuṣakṣīrābhyām nistuṣakṣīrebhyaḥ
Ablativenistuṣakṣīrāt nistuṣakṣīrābhyām nistuṣakṣīrebhyaḥ
Genitivenistuṣakṣīrasya nistuṣakṣīrayoḥ nistuṣakṣīrāṇām
Locativenistuṣakṣīre nistuṣakṣīrayoḥ nistuṣakṣīreṣu

Compound nistuṣakṣīra -

Adverb -nistuṣakṣīram -nistuṣakṣīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria