Declension table of ?nistuṣā

Deva

FeminineSingularDualPlural
Nominativenistuṣā nistuṣe nistuṣāḥ
Vocativenistuṣe nistuṣe nistuṣāḥ
Accusativenistuṣām nistuṣe nistuṣāḥ
Instrumentalnistuṣayā nistuṣābhyām nistuṣābhiḥ
Dativenistuṣāyai nistuṣābhyām nistuṣābhyaḥ
Ablativenistuṣāyāḥ nistuṣābhyām nistuṣābhyaḥ
Genitivenistuṣāyāḥ nistuṣayoḥ nistuṣāṇām
Locativenistuṣāyām nistuṣayoḥ nistuṣāsu

Adverb -nistuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria