Declension table of ?nistuṣa

Deva

NeuterSingularDualPlural
Nominativenistuṣam nistuṣe nistuṣāṇi
Vocativenistuṣa nistuṣe nistuṣāṇi
Accusativenistuṣam nistuṣe nistuṣāṇi
Instrumentalnistuṣeṇa nistuṣābhyām nistuṣaiḥ
Dativenistuṣāya nistuṣābhyām nistuṣebhyaḥ
Ablativenistuṣāt nistuṣābhyām nistuṣebhyaḥ
Genitivenistuṣasya nistuṣayoḥ nistuṣāṇām
Locativenistuṣe nistuṣayoḥ nistuṣeṣu

Compound nistuṣa -

Adverb -nistuṣam -nistuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria