Declension table of ?nistuṣa

Deva

MasculineSingularDualPlural
Nominativenistuṣaḥ nistuṣau nistuṣāḥ
Vocativenistuṣa nistuṣau nistuṣāḥ
Accusativenistuṣam nistuṣau nistuṣān
Instrumentalnistuṣeṇa nistuṣābhyām nistuṣaiḥ nistuṣebhiḥ
Dativenistuṣāya nistuṣābhyām nistuṣebhyaḥ
Ablativenistuṣāt nistuṣābhyām nistuṣebhyaḥ
Genitivenistuṣasya nistuṣayoḥ nistuṣāṇām
Locativenistuṣe nistuṣayoḥ nistuṣeṣu

Compound nistuṣa -

Adverb -nistuṣam -nistuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria