Declension table of ?nistriṃśatva

Deva

NeuterSingularDualPlural
Nominativenistriṃśatvam nistriṃśatve nistriṃśatvāni
Vocativenistriṃśatva nistriṃśatve nistriṃśatvāni
Accusativenistriṃśatvam nistriṃśatve nistriṃśatvāni
Instrumentalnistriṃśatvena nistriṃśatvābhyām nistriṃśatvaiḥ
Dativenistriṃśatvāya nistriṃśatvābhyām nistriṃśatvebhyaḥ
Ablativenistriṃśatvāt nistriṃśatvābhyām nistriṃśatvebhyaḥ
Genitivenistriṃśatvasya nistriṃśatvayoḥ nistriṃśatvānām
Locativenistriṃśatve nistriṃśatvayoḥ nistriṃśatveṣu

Compound nistriṃśatva -

Adverb -nistriṃśatvam -nistriṃśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria