Declension table of ?nistriṃśakarkaśā

Deva

FeminineSingularDualPlural
Nominativenistriṃśakarkaśā nistriṃśakarkaśe nistriṃśakarkaśāḥ
Vocativenistriṃśakarkaśe nistriṃśakarkaśe nistriṃśakarkaśāḥ
Accusativenistriṃśakarkaśām nistriṃśakarkaśe nistriṃśakarkaśāḥ
Instrumentalnistriṃśakarkaśayā nistriṃśakarkaśābhyām nistriṃśakarkaśābhiḥ
Dativenistriṃśakarkaśāyai nistriṃśakarkaśābhyām nistriṃśakarkaśābhyaḥ
Ablativenistriṃśakarkaśāyāḥ nistriṃśakarkaśābhyām nistriṃśakarkaśābhyaḥ
Genitivenistriṃśakarkaśāyāḥ nistriṃśakarkaśayoḥ nistriṃśakarkaśānām
Locativenistriṃśakarkaśāyām nistriṃśakarkaśayoḥ nistriṃśakarkaśāsu

Adverb -nistriṃśakarkaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria