Declension table of ?nistriṃśadharmin

Deva

MasculineSingularDualPlural
Nominativenistriṃśadharmī nistriṃśadharmiṇau nistriṃśadharmiṇaḥ
Vocativenistriṃśadharmin nistriṃśadharmiṇau nistriṃśadharmiṇaḥ
Accusativenistriṃśadharmiṇam nistriṃśadharmiṇau nistriṃśadharmiṇaḥ
Instrumentalnistriṃśadharmiṇā nistriṃśadharmibhyām nistriṃśadharmibhiḥ
Dativenistriṃśadharmiṇe nistriṃśadharmibhyām nistriṃśadharmibhyaḥ
Ablativenistriṃśadharmiṇaḥ nistriṃśadharmibhyām nistriṃśadharmibhyaḥ
Genitivenistriṃśadharmiṇaḥ nistriṃśadharmiṇoḥ nistriṃśadharmiṇām
Locativenistriṃśadharmiṇi nistriṃśadharmiṇoḥ nistriṃśadharmiṣu

Compound nistriṃśadharmi -

Adverb -nistriṃśadharmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria