Declension table of ?nistriṃśadharmiṇī

Deva

FeminineSingularDualPlural
Nominativenistriṃśadharmiṇī nistriṃśadharmiṇyau nistriṃśadharmiṇyaḥ
Vocativenistriṃśadharmiṇi nistriṃśadharmiṇyau nistriṃśadharmiṇyaḥ
Accusativenistriṃśadharmiṇīm nistriṃśadharmiṇyau nistriṃśadharmiṇīḥ
Instrumentalnistriṃśadharmiṇyā nistriṃśadharmiṇībhyām nistriṃśadharmiṇībhiḥ
Dativenistriṃśadharmiṇyai nistriṃśadharmiṇībhyām nistriṃśadharmiṇībhyaḥ
Ablativenistriṃśadharmiṇyāḥ nistriṃśadharmiṇībhyām nistriṃśadharmiṇībhyaḥ
Genitivenistriṃśadharmiṇyāḥ nistriṃśadharmiṇyoḥ nistriṃśadharmiṇīnām
Locativenistriṃśadharmiṇyām nistriṃśadharmiṇyoḥ nistriṃśadharmiṇīṣu

Compound nistriṃśadharmiṇi - nistriṃśadharmiṇī -

Adverb -nistriṃśadharmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria