Declension table of ?nistraiṇapuṣpaka

Deva

MasculineSingularDualPlural
Nominativenistraiṇapuṣpakaḥ nistraiṇapuṣpakau nistraiṇapuṣpakāḥ
Vocativenistraiṇapuṣpaka nistraiṇapuṣpakau nistraiṇapuṣpakāḥ
Accusativenistraiṇapuṣpakam nistraiṇapuṣpakau nistraiṇapuṣpakān
Instrumentalnistraiṇapuṣpakeṇa nistraiṇapuṣpakābhyām nistraiṇapuṣpakaiḥ nistraiṇapuṣpakebhiḥ
Dativenistraiṇapuṣpakāya nistraiṇapuṣpakābhyām nistraiṇapuṣpakebhyaḥ
Ablativenistraiṇapuṣpakāt nistraiṇapuṣpakābhyām nistraiṇapuṣpakebhyaḥ
Genitivenistraiṇapuṣpakasya nistraiṇapuṣpakayoḥ nistraiṇapuṣpakāṇām
Locativenistraiṇapuṣpake nistraiṇapuṣpakayoḥ nistraiṇapuṣpakeṣu

Compound nistraiṇapuṣpaka -

Adverb -nistraiṇapuṣpakam -nistraiṇapuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria