Declension table of ?nistraṃśa

Deva

NeuterSingularDualPlural
Nominativenistraṃśam nistraṃśe nistraṃśāni
Vocativenistraṃśa nistraṃśe nistraṃśāni
Accusativenistraṃśam nistraṃśe nistraṃśāni
Instrumentalnistraṃśena nistraṃśābhyām nistraṃśaiḥ
Dativenistraṃśāya nistraṃśābhyām nistraṃśebhyaḥ
Ablativenistraṃśāt nistraṃśābhyām nistraṃśebhyaḥ
Genitivenistraṃśasya nistraṃśayoḥ nistraṃśānām
Locativenistraṃśe nistraṃśayoḥ nistraṃśeṣu

Compound nistraṃśa -

Adverb -nistraṃśam -nistraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria