Declension table of ?nistraṃśa

Deva

MasculineSingularDualPlural
Nominativenistraṃśaḥ nistraṃśau nistraṃśāḥ
Vocativenistraṃśa nistraṃśau nistraṃśāḥ
Accusativenistraṃśam nistraṃśau nistraṃśān
Instrumentalnistraṃśena nistraṃśābhyām nistraṃśaiḥ nistraṃśebhiḥ
Dativenistraṃśāya nistraṃśābhyām nistraṃśebhyaḥ
Ablativenistraṃśāt nistraṃśābhyām nistraṃśebhyaḥ
Genitivenistraṃśasya nistraṃśayoḥ nistraṃśānām
Locativenistraṃśe nistraṃśayoḥ nistraṃśeṣu

Compound nistraṃśa -

Adverb -nistraṃśam -nistraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria