Declension table of ?nistoyatṛṇapādapā

Deva

FeminineSingularDualPlural
Nominativenistoyatṛṇapādapā nistoyatṛṇapādape nistoyatṛṇapādapāḥ
Vocativenistoyatṛṇapādape nistoyatṛṇapādape nistoyatṛṇapādapāḥ
Accusativenistoyatṛṇapādapām nistoyatṛṇapādape nistoyatṛṇapādapāḥ
Instrumentalnistoyatṛṇapādapayā nistoyatṛṇapādapābhyām nistoyatṛṇapādapābhiḥ
Dativenistoyatṛṇapādapāyai nistoyatṛṇapādapābhyām nistoyatṛṇapādapābhyaḥ
Ablativenistoyatṛṇapādapāyāḥ nistoyatṛṇapādapābhyām nistoyatṛṇapādapābhyaḥ
Genitivenistoyatṛṇapādapāyāḥ nistoyatṛṇapādapayoḥ nistoyatṛṇapādapānām
Locativenistoyatṛṇapādapāyām nistoyatṛṇapādapayoḥ nistoyatṛṇapādapāsu

Adverb -nistoyatṛṇapādapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria