Declension table of ?nistoyatṛṇapādapa

Deva

MasculineSingularDualPlural
Nominativenistoyatṛṇapādapaḥ nistoyatṛṇapādapau nistoyatṛṇapādapāḥ
Vocativenistoyatṛṇapādapa nistoyatṛṇapādapau nistoyatṛṇapādapāḥ
Accusativenistoyatṛṇapādapam nistoyatṛṇapādapau nistoyatṛṇapādapān
Instrumentalnistoyatṛṇapādapena nistoyatṛṇapādapābhyām nistoyatṛṇapādapaiḥ nistoyatṛṇapādapebhiḥ
Dativenistoyatṛṇapādapāya nistoyatṛṇapādapābhyām nistoyatṛṇapādapebhyaḥ
Ablativenistoyatṛṇapādapāt nistoyatṛṇapādapābhyām nistoyatṛṇapādapebhyaḥ
Genitivenistoyatṛṇapādapasya nistoyatṛṇapādapayoḥ nistoyatṛṇapādapānām
Locativenistoyatṛṇapādape nistoyatṛṇapādapayoḥ nistoyatṛṇapādapeṣu

Compound nistoyatṛṇapādapa -

Adverb -nistoyatṛṇapādapam -nistoyatṛṇapādapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria