Declension table of ?nistoya

Deva

MasculineSingularDualPlural
Nominativenistoyaḥ nistoyau nistoyāḥ
Vocativenistoya nistoyau nistoyāḥ
Accusativenistoyam nistoyau nistoyān
Instrumentalnistoyena nistoyābhyām nistoyaiḥ nistoyebhiḥ
Dativenistoyāya nistoyābhyām nistoyebhyaḥ
Ablativenistoyāt nistoyābhyām nistoyebhyaḥ
Genitivenistoyasya nistoyayoḥ nistoyānām
Locativenistoye nistoyayoḥ nistoyeṣu

Compound nistoya -

Adverb -nistoyam -nistoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria