Declension table of nistitīrṣantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nistitīrṣantī | nistitīrṣantyau | nistitīrṣantyaḥ |
Vocative | nistitīrṣanti | nistitīrṣantyau | nistitīrṣantyaḥ |
Accusative | nistitīrṣantīm | nistitīrṣantyau | nistitīrṣantīḥ |
Instrumental | nistitīrṣantyā | nistitīrṣantībhyām | nistitīrṣantībhiḥ |
Dative | nistitīrṣantyai | nistitīrṣantībhyām | nistitīrṣantībhyaḥ |
Ablative | nistitīrṣantyāḥ | nistitīrṣantībhyām | nistitīrṣantībhyaḥ |
Genitive | nistitīrṣantyāḥ | nistitīrṣantyoḥ | nistitīrṣantīnām |
Locative | nistitīrṣantyām | nistitīrṣantyoḥ | nistitīrṣantīṣu |