Declension table of ?nistattvā

Deva

FeminineSingularDualPlural
Nominativenistattvā nistattve nistattvāḥ
Vocativenistattve nistattve nistattvāḥ
Accusativenistattvām nistattve nistattvāḥ
Instrumentalnistattvayā nistattvābhyām nistattvābhiḥ
Dativenistattvāyai nistattvābhyām nistattvābhyaḥ
Ablativenistattvāyāḥ nistattvābhyām nistattvābhyaḥ
Genitivenistattvāyāḥ nistattvayoḥ nistattvānām
Locativenistattvāyām nistattvayoḥ nistattvāsu

Adverb -nistattvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria