Declension table of ?nistattva

Deva

NeuterSingularDualPlural
Nominativenistattvam nistattve nistattvāni
Vocativenistattva nistattve nistattvāni
Accusativenistattvam nistattve nistattvāni
Instrumentalnistattvena nistattvābhyām nistattvaiḥ
Dativenistattvāya nistattvābhyām nistattvebhyaḥ
Ablativenistattvāt nistattvābhyām nistattvebhyaḥ
Genitivenistattvasya nistattvayoḥ nistattvānām
Locativenistattve nistattvayoḥ nistattveṣu

Compound nistattva -

Adverb -nistattvam -nistattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria