Declension table of ?nistartavya

Deva

MasculineSingularDualPlural
Nominativenistartavyaḥ nistartavyau nistartavyāḥ
Vocativenistartavya nistartavyau nistartavyāḥ
Accusativenistartavyam nistartavyau nistartavyān
Instrumentalnistartavyena nistartavyābhyām nistartavyaiḥ nistartavyebhiḥ
Dativenistartavyāya nistartavyābhyām nistartavyebhyaḥ
Ablativenistartavyāt nistartavyābhyām nistartavyebhyaḥ
Genitivenistartavyasya nistartavyayoḥ nistartavyānām
Locativenistartavye nistartavyayoḥ nistartavyeṣu

Compound nistartavya -

Adverb -nistartavyam -nistartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria