Declension table of ?nistarhaṇa

Deva

NeuterSingularDualPlural
Nominativenistarhaṇam nistarhaṇe nistarhaṇāni
Vocativenistarhaṇa nistarhaṇe nistarhaṇāni
Accusativenistarhaṇam nistarhaṇe nistarhaṇāni
Instrumentalnistarhaṇena nistarhaṇābhyām nistarhaṇaiḥ
Dativenistarhaṇāya nistarhaṇābhyām nistarhaṇebhyaḥ
Ablativenistarhaṇāt nistarhaṇābhyām nistarhaṇebhyaḥ
Genitivenistarhaṇasya nistarhaṇayoḥ nistarhaṇānām
Locativenistarhaṇe nistarhaṇayoḥ nistarhaṇeṣu

Compound nistarhaṇa -

Adverb -nistarhaṇam -nistarhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria