Declension table of ?nistaraṇīya

Deva

NeuterSingularDualPlural
Nominativenistaraṇīyam nistaraṇīye nistaraṇīyāni
Vocativenistaraṇīya nistaraṇīye nistaraṇīyāni
Accusativenistaraṇīyam nistaraṇīye nistaraṇīyāni
Instrumentalnistaraṇīyena nistaraṇīyābhyām nistaraṇīyaiḥ
Dativenistaraṇīyāya nistaraṇīyābhyām nistaraṇīyebhyaḥ
Ablativenistaraṇīyāt nistaraṇīyābhyām nistaraṇīyebhyaḥ
Genitivenistaraṇīyasya nistaraṇīyayoḥ nistaraṇīyānām
Locativenistaraṇīye nistaraṇīyayoḥ nistaraṇīyeṣu

Compound nistaraṇīya -

Adverb -nistaraṇīyam -nistaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria