Declension table of ?nistaraṇīya

Deva

MasculineSingularDualPlural
Nominativenistaraṇīyaḥ nistaraṇīyau nistaraṇīyāḥ
Vocativenistaraṇīya nistaraṇīyau nistaraṇīyāḥ
Accusativenistaraṇīyam nistaraṇīyau nistaraṇīyān
Instrumentalnistaraṇīyena nistaraṇīyābhyām nistaraṇīyaiḥ nistaraṇīyebhiḥ
Dativenistaraṇīyāya nistaraṇīyābhyām nistaraṇīyebhyaḥ
Ablativenistaraṇīyāt nistaraṇīyābhyām nistaraṇīyebhyaḥ
Genitivenistaraṇīyasya nistaraṇīyayoḥ nistaraṇīyānām
Locativenistaraṇīye nistaraṇīyayoḥ nistaraṇīyeṣu

Compound nistaraṇīya -

Adverb -nistaraṇīyam -nistaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria