Declension table of ?nistaraṇa

Deva

NeuterSingularDualPlural
Nominativenistaraṇam nistaraṇe nistaraṇāni
Vocativenistaraṇa nistaraṇe nistaraṇāni
Accusativenistaraṇam nistaraṇe nistaraṇāni
Instrumentalnistaraṇena nistaraṇābhyām nistaraṇaiḥ
Dativenistaraṇāya nistaraṇābhyām nistaraṇebhyaḥ
Ablativenistaraṇāt nistaraṇābhyām nistaraṇebhyaḥ
Genitivenistaraṇasya nistaraṇayoḥ nistaraṇānām
Locativenistaraṇe nistaraṇayoḥ nistaraṇeṣu

Compound nistaraṇa -

Adverb -nistaraṇam -nistaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria