Declension table of ?nistaraṅga

Deva

NeuterSingularDualPlural
Nominativenistaraṅgam nistaraṅge nistaraṅgāṇi
Vocativenistaraṅga nistaraṅge nistaraṅgāṇi
Accusativenistaraṅgam nistaraṅge nistaraṅgāṇi
Instrumentalnistaraṅgeṇa nistaraṅgābhyām nistaraṅgaiḥ
Dativenistaraṅgāya nistaraṅgābhyām nistaraṅgebhyaḥ
Ablativenistaraṅgāt nistaraṅgābhyām nistaraṅgebhyaḥ
Genitivenistaraṅgasya nistaraṅgayoḥ nistaraṅgāṇām
Locativenistaraṅge nistaraṅgayoḥ nistaraṅgeṣu

Compound nistaraṅga -

Adverb -nistaraṅgam -nistaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria