Declension table of ?nistaraṅga

Deva

MasculineSingularDualPlural
Nominativenistaraṅgaḥ nistaraṅgau nistaraṅgāḥ
Vocativenistaraṅga nistaraṅgau nistaraṅgāḥ
Accusativenistaraṅgam nistaraṅgau nistaraṅgān
Instrumentalnistaraṅgeṇa nistaraṅgābhyām nistaraṅgaiḥ nistaraṅgebhiḥ
Dativenistaraṅgāya nistaraṅgābhyām nistaraṅgebhyaḥ
Ablativenistaraṅgāt nistaraṅgābhyām nistaraṅgebhyaḥ
Genitivenistaraṅgasya nistaraṅgayoḥ nistaraṅgāṇām
Locativenistaraṅge nistaraṅgayoḥ nistaraṅgeṣu

Compound nistaraṅga -

Adverb -nistaraṅgam -nistaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria