Declension table of ?nistantu

Deva

MasculineSingularDualPlural
Nominativenistantuḥ nistantū nistantavaḥ
Vocativenistanto nistantū nistantavaḥ
Accusativenistantum nistantū nistantūn
Instrumentalnistantunā nistantubhyām nistantubhiḥ
Dativenistantave nistantubhyām nistantubhyaḥ
Ablativenistantoḥ nistantubhyām nistantubhyaḥ
Genitivenistantoḥ nistantvoḥ nistantūnām
Locativenistantau nistantvoḥ nistantuṣu

Compound nistantu -

Adverb -nistantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria