Declension table of ?nistambha

Deva

NeuterSingularDualPlural
Nominativenistambham nistambhe nistambhāni
Vocativenistambha nistambhe nistambhāni
Accusativenistambham nistambhe nistambhāni
Instrumentalnistambhena nistambhābhyām nistambhaiḥ
Dativenistambhāya nistambhābhyām nistambhebhyaḥ
Ablativenistambhāt nistambhābhyām nistambhebhyaḥ
Genitivenistambhasya nistambhayoḥ nistambhānām
Locativenistambhe nistambhayoḥ nistambheṣu

Compound nistambha -

Adverb -nistambham -nistambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria