Declension table of ?nistamaska

Deva

NeuterSingularDualPlural
Nominativenistamaskam nistamaske nistamaskāni
Vocativenistamaska nistamaske nistamaskāni
Accusativenistamaskam nistamaske nistamaskāni
Instrumentalnistamaskena nistamaskābhyām nistamaskaiḥ
Dativenistamaskāya nistamaskābhyām nistamaskebhyaḥ
Ablativenistamaskāt nistamaskābhyām nistamaskebhyaḥ
Genitivenistamaskasya nistamaskayoḥ nistamaskānām
Locativenistamaske nistamaskayoḥ nistamaskeṣu

Compound nistamaska -

Adverb -nistamaskam -nistamaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria