Declension table of ?nistamaska

Deva

MasculineSingularDualPlural
Nominativenistamaskaḥ nistamaskau nistamaskāḥ
Vocativenistamaska nistamaskau nistamaskāḥ
Accusativenistamaskam nistamaskau nistamaskān
Instrumentalnistamaskena nistamaskābhyām nistamaskaiḥ nistamaskebhiḥ
Dativenistamaskāya nistamaskābhyām nistamaskebhyaḥ
Ablativenistamaskāt nistamaskābhyām nistamaskebhyaḥ
Genitivenistamaskasya nistamaskayoḥ nistamaskānām
Locativenistamaske nistamaskayoḥ nistamaskeṣu

Compound nistamaska -

Adverb -nistamaskam -nistamaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria